hora

Muhurtha basics

hora
muhurtha, panchanga

Classification of Tithis # Name Tithis Nanda 1, 6, 11 Bhadra 2, 7, 12 Jaya 3, 8, 13 Rikta 4, 9, 14 Poorna 5, 10, 15 Classification of Nakshatras # Type Nakshatras Dina Dhruva - Sthira The 3 Uttars, Rohini Sunday Chara - Chala Swati, Punarvasu, Shravana, Dhanishta, Shatabhisha Monday Ugra - Kroora The 3 Proovas, Bharani, Magha Tuesday Mishra - Sadharana Vishakha and Krittika Wednesday Kshipra - Laghu Ashwini, Pushya, Hasta, Abhijit Thursday Mridu - Maitra Mrigashira, Revati, Chitra, Anuradha Friday Teekshna - Daruna Moola, Jyeshta, Ardra, Ashlesha Saturday Classification of Nakshatra per direction # Direction Nakshatras Urdhwa Mukha - Upward looking The 3 Uttaras, Rohini (Dhruva - Sthira) ...

Brihat Jataka - Chapter 01

hora
brihat, jataka

Brihat Jataka - Chapter 01 # ॥ वराहमिहीरस्य बृहज्जातक ॥ # प्रथमोऽध्यायः # राशि प्रभेद # मूर्तित्वे परिकल्पितः शश भृतो वर्त्मापुनर्जन्मनामात्मेत्यात्म विदां क्रतुश्च यजतां भर्तामर ज्योतिषाम् । लोकानां प्रलयोद्भवस्थिति विभुश्चानेकधायः श्रुतौ वाचं नः सददात्वनेक किरणस्त्रैलोक्यदीपो रविः ॥ १॥ भूयोभिः पटुबुद्धिभिः पटुधियां होराफलज्ञप्तये शब्दन्यायसमन्वितेषु बहुशः शास्त्रेषु दृष्टेष्वपि । होरातन्त्र महार्णव प्रतरणे भग्नोद्यमानाम् अहं स्वल्पं वृत्त विचित्रम् अर्थ बहुलं शास्त्र प्लवं प्रारभे ॥ २॥ होरेत्यहो रात्र विकल्पम् एके वाञ्छन्ति पूर्वापर वर्ण लोपात् । ...

Brihat Jataka - Chapter 02

hora
brihat, jataka

Brihat Jataka - Chapter 02 # द्वितीयोऽध्यायः ग्रह भेद कालात्मादिन कृन् मनस्तुहिनगुः सत्वं कुजो ज्ञो वचो जीवो ज्ञान सुखे सितश्च मदनो दुःखं दिनेशात्मजः । राजानौ रवि शीतगू क्षित सुतो नेता कुमारो बुधः सूरिर्दानव पूजितश्च सचिवौ प्रेष्यः सहस्रांशुजः ॥ १॥ हेलिः सूर्यश्चन्द्रमाः शीतरश्मिर्हेम्नो विज् ज्ञो बोधनश्चेन्दु पुत्रः । आरो वक्रः क्रूरदृक् चावनेयः कोणो मन्दः सूर्य पुत्रोऽसितश्च ॥ २॥ जीवोऽङ्गिराः सुर गुरुर्वचसां पतीज्यः शुक्रो भृगुर्भृगुसुतः सितास्फुजिच्च । राहुस्तमोऽगुरसुरश्च शिखीति केतुः पर्यायम् अन्यम् उपलभ्य वदेच्च लोकात् ॥ ३॥ ...

Brihat Jataka - Chapter 03

hora
brihat, jataka

Brihat Jataka - Chapter 03 # तृतीयोऽध्यायः वियोनिजन्म क्रूर ग्रहैः सुबलिभिर्विबलैश्च सौम्यैः क्लीबे चतुष्टय गते तदवेक्षणाद् वा । चन्द्रोपग द्वि रस भाग स मानरूपं सत्वं वदेद् यदि भवेत् स वियोनि सञ्ज्ञः ॥ १॥ पापा बलिनः स्व भागगाः पारक्ये विबलाश्च शोभनाः । लग्नं च वियोनि सञ्ज्ञकं दृष्ट्वात्रापि वियोनिम् आदिशेत् ॥ २॥ क्रियः शिरो वक्र गले वृषोऽन्ये पादांशकं पृष्ठम् उरोऽथ पार्श्वे । कुक्षिस्त्वपानाङ्घ्र्याथ मेढ्र मुष्कौ स्फिक् पुच्छम् इत्याह चतुष्पदाङ्गे ॥ ३॥ ...

Brihat Jataka - Chapter 04

hora
brihat, jataka

Brihat Jataka - Chapter 04 # चतुर्थोऽध्यायः निषेका कुजेन्दु हेतुः प्रतिमासम् आर्तवं गते तु पीडऋक्षम् अनुष्णदिधितौ । अतोऽन्यथास्थे शुभ पुङ्ग्रहेक्षिते नरेण संयोगम् उपैति कामिनी ॥ १॥ यथास्तराशिर्मिथुनं समेति तथैव वाच्यो मिथुन प्रयोगः । असद् ग्रहालोकित संयुते अस्ते सरोषेष्टैः स विलास हासः ॥ २॥ रवीन्दु शुक्रावनिजैः स्वभागगैर्गुरौ त्रिकोणोदय संस्थितेऽपि वा । भवत्यपत्यं हि विबीजिनाम् इमे करा हिमांशोर्विदृशाम् इवाफलाः ॥ ३॥ दिवाकरेन्द्वोः स्मरगौ कुजार्कजौ गद प्रदा पुङ्गलयोषितोस्तदा । व्यय स्वगौ मृत्युकरौ युतौ तथा तदेकदृष्ट्या मरणाय कल्पितौ ॥ ४॥ ...

Brihat Jataka - Chapter 05

hora
brihat, jataka

Brihat Jataka - Chapter 05 # पञ्चमोऽध्याय जन्मविधि पितुर्जातः परोक्षस्य लग्नम् इन्दावपश्यति । विदेशस्थस्य चर भे मध्याद् भ्रष्टे दिवा करे ॥ १॥ उदयस्थेऽपि वा मन्दे कुजे वास्तं समागते स्थिते वान्तः क्षपा नाथे शशाङ्क सुत शुक्रयोः ॥ २॥ शशाङ्के पाप लग्ने वा वृश्चिकेश त्रि भागगे । शुभैः स्वाय स्थितैर्जातः सर्पस्तद्वेष्टितोऽपि वा ॥ ३॥ चतुष्पाद गते भानौ शेषैर्वीर्य समन्वितैः । द्वि तनुस्थैश्च यमलौ भवतः कोश वेष्टितौ ॥ ४॥ छागे सिंहे वृषे लग्ने तत्स्थे सौरे अथ वा कुजे । ...

Brihat Jataka - Chapter 06

hora
brihat, jataka

Brihat Jataka - Chapter 06 # षष्टोऽध्यायः अरिष्ट सन्ध्यायां हिम दीधिति होरा पापैर्भान्त गतैर्निधनाय । रत्येकं शशि पाप समेतैः केन्द्रैर्वा स विनाशम् उपैते ॥ १॥ चक्रस्य पूर्वापर भागगेषु क्रूरेषु सौम्येषु च कीट लग्ने । क्षिप्रं विनाशं समुपैति जातः पपैर्विलग्नास्तमयाभितश्च ॥ २॥ पापावुदयास्त गतौ क्रूरेणयुतश्च शशी । दृष्टश्च शुभैर्न यदा मृत्युश्च भवेद् अचिरात् ॥ ३॥ क्षीणे हिमगौ व्ययगौ पापैरुदयाष्टमगैः । केन्द्रेषु शुभाश्च न चेत् क्षिप्रं निधनं प्रवदेत् ॥ ४॥ क्रूरेण संयुतः शशी स्मरान्त्य मृत्यु लग्नगः । ...

Brihat Jataka - Chapter 07

hora
brihat, jataka

Brihat Jataka - Chapter 07 # सप्तमोऽध्यायः आयुर्दाय मय यवन मणित्थ शक्ति पूर्वैर्दिवस करादिषु वत्सराः प्रदिष्टाः । नव तिथि विषयाश्वि भूतरुद्रदश सहिता दशभिः स्व तुङ्ग भेषु ॥ १॥ नीचे अतोऽर्धं ह्रसति हि ततश्चान्तरस्थे अनुपातो होरा त्वंश प्रतिमम् अपरे राशि तुल्यं वदन्ति । हित्वा वक्रं रिपु ग्रह गतैर्हीयते स्व त्रि भागः सूर्योच्छिन्नद्युतिषु च दलं प्रोजिह्य शुक्रार्क पुत्रौ ॥ २॥ सर्वार्ध त्रि चरण पञ्च षष्ट भागाः क्षीयन्ते व्यय भवनाद् असत्सु वामम् । ...

Brihat Jataka - Chapter 08

hora
brihat, jataka

Brihat Jataka - Chapter 08 # अष्टमोऽध्यायः दशान्तर्दशा उदयरवि शशाङ्क प्राणि केन्द्रादि संस्थाः । प्रथम वयसि मध्ये अन्त्ये च दद्युः फलानि । न हि न फल विपाकः केन्द्र संस्थाद्य भावे भवति हि फल पक्तिः पूर्वम् आपोक्लिमे अपि ॥ १॥ आयुः कृतं येन हि यत् तदेव कल्प्या दश सा प्रबलस्य पूर्वाम् । साम्ये बहूनां बहु वर्षदस्य तेषां च साम्ये प्रथमोदितस्य ॥ २॥ एकऋक्षगोऽर्धम् अपहृत्य ददाति तु स्वं त्र्यंशं त्रिकोण गृहगः स्मरगः स्वरांशम् । ...