Brihat Jataka - Chapter 06

Brihat Jataka - Chapter 06 #

षष्टोऽध्यायः
अरिष्ट

सन्ध्यायां हिम दीधिति होरा पापैर्भान्त गतैर्निधनाय ।
रत्येकं शशि पाप समेतैः केन्द्रैर्वा स विनाशम् उपैते ॥ १॥

चक्रस्य पूर्वापर भागगेषु क्रूरेषु सौम्येषु च कीट लग्ने ।
क्षिप्रं विनाशं समुपैति जातः पपैर्विलग्नास्तमयाभितश्च ॥ २॥

पापावुदयास्त गतौ क्रूरेणयुतश्च शशी ।
दृष्टश्च शुभैर्न यदा मृत्युश्च भवेद् अचिरात् ॥ ३॥

क्षीणे हिमगौ व्ययगौ पापैरुदयाष्टमगैः ।
केन्द्रेषु शुभाश्च न चेत् क्षिप्रं निधनं प्रवदेत् ॥ ४॥

क्रूरेण संयुतः शशी स्मरान्त्य मृत्यु लग्नगः ।
कण्टकाद् बहिः शुभैरवीक्षितश्च मृत्युदः ॥ ५॥

शशिन्यरि विनाशगे निधनम् आशु पापेक्षिते शुभैरथ समाष्टकदलम् अतश्च मिश्रैः स्थितिः ।
असद्भिरवलोकिते बलिभिरत्र मासं शुभे कलत्र सहिते च पाप विजिते विलग्नाधिपे ॥ ६॥

लग्ने क्षीणे शशिनि निधनं रन्ध्र केन्द्रेषु पापैः
पापान्तस्थे निधन हिबुक द्यून संस्थे च चन्द्रे
एवं लग्ने भवति मदन च्छिद्र संस्थैश्च पापैर्मात्रा सार्द्धं
यदि न च शुभैर्वीक्षितः शक्ति भ्ऱ्द्भिः ॥ ७॥

राश्यन्तगे सद्भिरवीक्ष्यमाणे चन्द्रे त्रिकोणोपगतैश्च पापैः ।
प्राणैः प्रयात्याशु शिशुर्वियोगम् अस्ते च पापैस्तुहिनांशु लग्ने ॥ ८॥

अशुभ सहिते ग्रस्ते चन्द्रे कुजे निधनाश्रिते जननि सुतयोर्मृत्युर्लग्ने रवौ तु स शस्त्रजः ।
उदयति रवौ शीतांशौ वा त्रिकोण विनाशगैर्निधनम् अशुभैर्वीर्योपेतैः शुभैर्न युतेक्षिते ॥ ९॥

असितरवि शशाङ्क भूमिजैर्व्यय नवमोदय नैधनाश्रितैः ।
भवति मरणम् आशु देहिनां यदि बलिना गुरुणा न वीक्षिताः ॥ १०॥

सुत मदन नवान्त्य लग्नरन्ध्रेष्वशुभयुतो मरणाय शीतरश्मिः ।
भृगुसुत शशिपुत्र देवपूज्यैर्यदि बलिभिर्न युतोऽवलोकितो वा ॥ ११॥

योगे स्थानं गतवति बलिनश्चन्द्रे स्वं वा तनु गृहम् अथ वा ।
पापैर्दृष्टे बलवति मरणं वर्षस्यान्तः किल मुनि गदितम् ॥ १२॥