Brihat Jataka - Chapter 07

Brihat Jataka - Chapter 07 #

सप्तमोऽध्यायः
आयुर्दाय

मय यवन मणित्थ शक्ति पूर्वैर्दिवस करादिषु वत्सराः प्रदिष्टाः ।
नव तिथि विषयाश्वि भूतरुद्रदश सहिता दशभिः स्व तुङ्ग भेषु ॥ १॥

नीचे अतोऽर्धं ह्रसति हि ततश्चान्तरस्थे अनुपातो होरा त्वंश प्रतिमम् अपरे राशि तुल्यं वदन्ति ।
हित्वा वक्रं रिपु ग्रह गतैर्हीयते स्व त्रि भागः सूर्योच्छिन्नद्युतिषु
च दलं प्रोजिह्य शुक्रार्क पुत्रौ ॥ २॥

सर्वार्ध त्रि चरण पञ्च षष्ट भागाः क्षीयन्ते व्यय भवनाद् असत्सु वामम् ।
सत्स्वर्धं ह्रसति तथाइकराशिगानाम् एकांशं हरति बली तथाह सत्यः ॥ ३॥

सार्धोदितोदित नवांश हतात् समस्ताद् भागोऽष्टयुक्त शत सङ्ख्यम् उपैतो नाशम् ।
क्रूरे विलग्न सहिते विधिना त्वनेन सौम्येक्षिते दलम् अतः प्रलयं प्रयाति ॥ ४॥

समा षष्टिर्द्विघ्ना मनुज करिणां पज़्च च निशा हयानां
द्वात्रिंशत् खर करभयोः पञ्चक कृतिः ।
विरूपा साप्यायुर्वृष महिषयोर्द्वादश शुनां स्मृतं छागादीनां
दशक सहिताः षट् च परम ॥ ५॥

अनिमिष परमांशके विलग्ने शशि तनये गवि पज़्च वर्ग लिप्ते ।
भवति हि परमायुषः प्रमाणं यदि सकलः सहिताः स्व तुङ्ग भेषु ॥ ६॥

आयुर्दायं विष्णु गुप्तोऽपि चैवं देव स्वामी सिद्धसेनश्च चक्रे ।
दोषश्चैषां जायते अष्टावरिष्टं हित्वा नायुर्विंशतेः स्याद् अधस्तात् ॥ ७॥

यस्मिन् योगे पूर्णम् आयुः प्रदिष्टं तस्मिन् प्रोक्तं चक्र वर्तित्वम् अन्यैः
प्रत्यक्षोऽयं दोषः परोऽपि जीवत्यायुः पूर्णम् अर्थैर्विनापि ॥ ८॥

स्वमतेन किलाह जीव शर्मा ग्रहदायं परमायुसः स्वरांशम् ।
ग्रह भुक्त नवांशराशि तुल्यं बहु साम्यं समुपैति सत्य वाक्यम् ॥ ९॥

सत्योक्ते ग्रहम् इष्टं लिप्ती कृत्वा शतद्वयेनाप्तम् ।
मण्डल भाग विशुद्धे अब्दाः स्युः शेषात् तु मासाद्याः ॥ १०॥

स्व तुङ्ग वक्रोपगतैस्त्रिसङ्गुणं द्विरुत्तम स्वांशक भ त्रिभ्हागगैः ।
इयान् विशेषस्तु भदत्त भाषिते स मानम् अन्यत् प्रथमे अप्युदीरितम् ॥ ११॥

किं त्वत्र भांश प्रतिमं ददाति वीर्यान्विताराशि समं च होरा ।
क्रूरोदये च उपचयः स नात्र कार्यं च नाब्दैः प्रथमोपदिष्टैः ॥ १२॥

सत्योपदेशो वरम् अत्र किन्तु कुर्वन्त्ययोग्यं बहु वर्गणाभिः ।
आचार्यकत्वं च बहु घ्नतायाम् एकं तु यद् भूरि तदेव कार्यम् ॥ १३॥

गुरु शशि सहिते कुलीर लग्ने शशि तनये भृगुजे च केन्द्रयाते ।
भवरिपु सहजोपगैश्च शेषैरमितम् इहायुरनुक्रमाद् विना स्यात् ॥ १४॥