Brihat Jataka - Chapter 08

Brihat Jataka - Chapter 08 #

अष्टमोऽध्यायः
दशान्तर्दशा

उदयरवि शशाङ्क प्राणि केन्द्रादि संस्थाः ।
प्रथम वयसि मध्ये अन्त्ये च दद्युः फलानि ।
न हि न फल विपाकः केन्द्र संस्थाद्य भावे भवति हि फल पक्तिः पूर्वम् आपोक्लिमे अपि ॥ १॥

आयुः कृतं येन हि यत् तदेव कल्प्या दश सा प्रबलस्य पूर्वाम् ।
साम्ये बहूनां बहु वर्षदस्य तेषां च साम्ये प्रथमोदितस्य ॥ २॥

एकऋक्षगोऽर्धम् अपहृत्य ददाति तु स्वं त्र्यंशं त्रिकोण गृहगः स्मरगः स्वरांशम् ।
पादं फलस्य चतुरस्र गतः स होरस्त्वेवं परस्पर गताः परिपाचयन्ति ॥ ३॥

स्थानान्यथाइतानि स वर्णयित्वा सर्वाण्यधश्छेद विवर्जितानि ।
दशाब्द पिण्डे गुणका यथांशं छेदस्तदैक्येन दशाप्रभेदः ॥ ४॥

सम्यग् बलिनः स्व तुङ्ग भागे सम्पूर्णा बल वर्जितस्यरिक्ता ।
नीचांश गतस्य शत्रु भागे ज्ञेयानिष्ट फलादशा प्रसूतौ ॥ ५॥

भ्रष्टस्य तुङ्गाद् अवरोहि सञ्ज्ञा मध्या भवेत् सा सुहृद् उच्च भागे ।
अरोहिणी निम्न परिच्युतस्य नीचारि भांशेष्वधमा भवे सा ॥ ६॥

नीचारि भांशे समवस्थितस्य शस्ते गृहे गृहे मिश्र फला प्रदिष्टा ।
सञ्ज्ञानुरूपाणि फलान्यथैषां दशासु वक्ष्यामि यथोपयोगम् ॥ ७॥

उभये अधम मध्य पूजिताद्रेष्काणैश्चर भेषु च उत्क्रमात् ।
अशुभेष्ट समाः स्थिरे क्रमाद् धोरायाः परिकल्पितादशा ॥ ८॥

एकं द्वौ नव विंशतिर्धृति कृती पञ्चाशद् एषां
क्रमाच्चन्द्रारेन्दुज शुक्र जीवदिनक्रिद् दैवा करिणां समाः ।
स्वैः स्वैः पुष्ट फलानि सर्ग जनितैः पक्तिर्दशायाः क्रमाद् अन्ते
लग्नदशा शुभेति यवना नेच्छन्ति केचित् तथा ॥ ९॥

पाक स्वामिनि लग्नगे सुहृदि वा वर्गे अस्य सौम्ये अपि वा
प्रारब्धा शुभदादशा त्रिदश षड् लाभेषु वा पाकपे ।
मित्रोच्चोपचयस्त्रिकोण मदने पाकेश्वरस्य स्थितश्चन्द्रः
सत् फल बोधनानि कुरुते पापानि चातोऽन्यथा ॥ १०॥

प्रारब्धा हिमगौ दशा स्व गृहगे मानार्थ सौख्यावहा कौजे
दूषयति स्त्रियं बुध गृहे विद्या सुहृद् वित्तदा ।
दुर्गारण्य पथालये कृषि करी सिंहे सितऋक्षे अन्नदा कुस्त्रीदा
मृग कुम्भयोर्गुरु गृहे मानार्थ सौख्यावहा ॥ ११॥

सौर्यां स्वन् नखदन्त चर्म कनक क्रौर्याध्व भूपाहवैस्तक्ष्ण्यं
दैर्यम् अजस्रम् उद्यमरतिः ख्यातिः प्रतापोन्नतिः ।
भार्य पुत्रधनारि शस्त्र हुतभुग् भूपोद्भवा व्यापद स्त्यागी
पापरतिः स्व भृत्य कलहो हृत् क्रोड पीडामयाः ॥ १२॥

इन्दोः प्राप्यदशां फलानि लभते मन्त्रद्विजात्युद्भवनीक्षु क्षीर
विकार वस्त्र कुसुम क्रीडा तिलान्न श्रमैः ।
निद्रालस्य मृदु द्विजामररतिः स्त्री जन्म मेधाविता
कीर्त्यर्थोपचक्षयौ च बलिभिर्वैरं स्व पक्षेण च ॥ १३॥

भौमस्यारि विमर्द भूप सहज क्षित्याविकाजैर्धनं प्रद्वेषः
सुत मित्रदार सहजैर्विद्वद् गुरु द्वेष्टृता ।
तृष्णासृग् ज्वर पित्त भङ्ग जनितारोगाः पर स्त्री कृताः प्रीतिः
पापरतैरधर्म निरतिः पारुष्य तैक्ष्ण्यानि च ॥ १४॥

बौध्यां दौत्य सुहृद् गुरु द्विजधनं विद्वत् प्रशंसा
यशो युक्ति द्रव्य सुवर्ण वेसर मही सौभाग्य सौख्याप्तयः ।
हास्योपासन कौशलं मति चयो धर्म क्रिया सिद्धयः
पारुष्यं श्रम बन्ध मानस शुचः पीडा च धातु त्रयात् ॥ १५॥

जैव्यां मान गुणोदयो मति चयः कान्तिः प्रतापोन्नतिर्माहात्म्योद्यम
मन्त्र नीति नृ पति स्वाध्याय मन्त्रैर्धनम् ।
हेमाश्वात्मज कुञ्जराम्बर चयः प्रीतिश्च सद् भूमिपैः ।
सूक्ष्म्योह गहनाश्रमः श्रवणरुग् वैरं विधर्माश्रितैः ॥ १६॥

शौक्यां गीतरतिः प्रमोद सुरभि द्रव्यान्न पानाम्बर स्त्री रत्न
द्युति मन्मथोपकरण ज्ञानेष्ट मित्रागमाः ।
कौशल्यं क्रय विक्रये कृषि निधि प्राप्तिर्धनस्यागमो ।
वृन्दोर्वीश निषादधर्मरहितैर्वैरं शुचः स्नेहतः ॥ १७॥

सौरीं प्राप्य खरोष्ट्र पक्षि महिषी वृद्धाङ्गनावाप्तयः ।
श्रेणी ग्राम पुरधि कार जनिता पूजा कुधान्यागमः ।
श्लेष्मेर्ष्यानिल कोप मोह मलिन व्यापत्ति तन्द्राश्रमान् ।
भृत्यापत्य कलत्र भर्त्सनम् अपि प्राप्नोति च व्यङ्गयताम् ॥ १८॥

दशासु शस्तासु शुभानि कुर्वन्त्यनिष्ट सञ्ज्ञा स्व शुभानि चैवम् ।
मिश्रासु निश्राणि दशा फलानि होरा फलं लग्न पतेः स मानम् ॥ १९॥

सञ्ज्ञाध्याये यस्य यद् रव्य मुक्तं कर्माअजीवो यश्च यस्योपदिष्टः ।
भाव स्थानालोक योगोद्भवं च तत् तत् सर्वं तस्य योज्यं दशायाम् ॥ २०॥

छायां महाभूत कृतां च सर्वे अभिव्यञ्जयन्ति स्वदशाम् अवाप्य ।
क्वम्ब्वग्नि वाय्वम्बरजान् गुणांश्च नासास्य दृक् त्वक् छ्रवणानुमेयात् ॥ २१॥

शुभ फलददशाया तादृग् एवान्तरात्मा बहु जनयति पुंसां सख्यम् अर्थागमं च
कथित फल विपाकैस्तर्कयेद् वर्तमानां परिणमति फलाप्तिः स्वप्न चिन्ता स्व वीर्जैः ॥ २२॥

एक ग्रहस्य सदृशे फलयोर्विरोधे नाशं वदेद् यद् अधिकं परिपच्यते तत् ।
नान्यो ग्रहः सदृशम् अन्य फलं हिनस्ति स्वां स्वां दशाम् उपगताः स फल प्रदा स्युः ॥ २३॥