Brihat Jataka - Chapter 09

Brihat Jataka - Chapter 09 #

नवमोऽध्यायः
अष्टकवर्ग

स्वाद् अर्कः प्रथमाय बन्धु निधन द्व्याज्ञा तपो द्यूनगो वक्रात्
स्वाद् इव तद्वद् एवरविजाच्छुक्रात् स्मरान्त्यारिषु ।
जीवाद् धर्म सुताय शत्रुषु दश त्र्यायारिगः शीतगोरेष्वेवान्त्य
तपः सुतेषु च बुधाल् लग्नात् स बन्ध्वन्त्यगः ॥ १॥

लग्नात् षट् त्रि दशायगः स धन धी धर्मेषु चाराच्छशी स्वात्
सास्तादिषु साष्ट सप्तसु रवेः षट् त्र्याय धीस्थो यमात् ।
धी त्र्यायाष्टम कण्टकेषु शशिजाज् जीवाद् व्ययायाष्टगः केन्द्रस्थश्च
सितात् तु धर्म सुखधी त्र्यायास्पदानङ्गगः ॥ २॥

वक्रस्तूपचयेष्विनात् स तनयेष्वाद्याधिकेषूदयाच् ।
चन्द्राद् दिग् विफलेषु केन्द्र निधन प्राप्त्यर्थगः स्वाच्छुभः ।
धर्मायाष्टम केन्द्रगोऽर्क तनयाज् ज्ञात् षट् त्रि धी लाभगः ।
शुक्रात् षड् व्यय लाभ म्ऱ्त्युषु गुरोः कर्मान्यलाभारिषु ॥ ३॥

द्व्याद्यायाष्ट तपः सुखेषु भृगुजात् स त्र्यात्मजेष्विन्दुजः
साज्ञास्तेषु यमारयोर्व्ययरिपु प्राप्त्यष्टगो वाक् पतेः ।
धर्मायारि सुत व्ययेषु सवितुः स्वात् साद्य कर्म त्रिगः षट्
स्वायाष्ट सुखास्पदेषु हिमगोः साद्येषु लग्नाच्छुभः ॥ ४॥

दिक् स्वाद्याष्टमदाय बन्धुषु कुजात् स्वात् त्रिकेष्वङ्गिराः सूर्यात्
सत्रि नवेषु धी स्व नवदिग् लाभारिगो भार्गवात् ।
जायायरथ नवात्मजेषु हिमगोर्मन्दात् त्रि षड् धी व्यये दिग् धी
षट् स्व सुखाय पूर्व नवगो ज्ञात् स स्मरश्च उदयात् ॥ ५॥

लग्नाद् आ सुत लाभरन्ध्र नवगः सान्त्यः शशाङ्कात् सितः
स्वात् साज्ञेषु सुख त्रि धी नवदश च्छिद्राप्तिगः सूर्यजात् ।
रन्ध्राय व्यगो रवेर्नवदश प्राप्त्यष्टधीस्थो गुरोर्ज्ञाद्
धी त्र्याय नवारिगस्त्रि नव षट् पुत्रायसान्त्यः कुजात् ॥ ६॥

मन्द स्वात् त्रि सुताय शत्रुषु शुभः साज्ञान्त्यगो भूमिजात्
केन्द्रायाष्टधनेष्विनाद् उपचयेष्वाद्ये सुखे च उदयात् ।
धर्मायारि दशान्त्य मृत्युषु बुधाच्चन्द्रात् त्री षड् लाभगः
षष्ठायान्त्य गतः सितास्सुर गुरोः प्राप्त्यन्त्यधी शत्रुषु ॥ ७॥

इति निगदितम् इष्टं नेष्टम् अन्यद् विशेषाद् अधिक फल विपाकं जन्म भात् तत्रदद्युः ।
उपचय गृह मित्र स्वोच्चगैः पुष्टम् इष्टं अवपचय गृह नीचारातिगैर्नेष्ट सम्पत् ॥ ८॥