Brihat Jataka - Chapter 10

Brihat Jataka - Chapter 10 #

दशमोऽध्यायः
कर्माजीव

अर्थाप्तिः पितृ पितृ पत्नि शत्रु मित्र भ्रातृ स्त्री मृतक जनाद् दिवाकराद्यैः ।
होरेन्द्वोर्दशम गतैर्विकल्पनीया भेन्द्वर्कास्पद पतिगांश नाथ वृत्त्या ॥ १॥

अर्कांशे तृण कनकार्ण भेषजाद्यैश्चन्द्रांशे कृषि जलजाङ्गनाश्रयाच्च ।
धात्वग्नि प्रहरण साहसैः कुजांशे सौम्यांशे लिपि गणितादि काव्य शिल्पैः ॥ २॥

जीवांशे द्विज विबुधाकरादि धर्मैः काव्यांशे मणि रजतादि गो महिष्यैः ।
सौरांशे श्रम वध भार नीच शिल्पैः कर्मेशाध्युषित नवांश कर्म सिद्धिः ॥ ३॥

मित्रारि स्व गृह गतैर्ग्रहैस्ततोऽर्थं तुङ्गस्थे बलिनि च भास्करे स्व वीर्यात् ।
आयस्थैरुदयधनाश्रितैश्च सौम्यैः सञ्चिन्त्यं बल सहितैरनेकधा स्वम् ॥ ४॥