Brihat Jataka - Chapter 11

Brihat Jataka - Chapter 11 #

एकादशमोऽध्यायः
राजयोग

प्राहुर्यवनाः स्व तुङ्गगैः क्रूरैः क्रूर मतिर्महीपतिः ।
क्रूरैस्तु न जीव शर्मणः पक्षे क्षित्यधिपः प्रजायते ॥ १॥

वक्रार्कजार्क गुरुभिः सकलैस्त्रिभिश्च स्वोच्चेषु षोडश नृपाः कथितैकलग्ने ।
द्व्येकाश्रितेषु च तथाइकतमे विलग्ने स्व क्षेत्रगे शशिनि षोडश भूमिपाः स्युः ॥ २॥

वर्गोत्तम गते लग्ने चन्द्रे वा चन्द्र वर्जितः ।
चतुराद्यैर्ग्रहैर्दृष्टे नृपा द्वाविंशतिः स्मृताः ॥ ३॥

यमे कुम्भे अर्के अजे गवि शशिनि तैरेव तनुगैर्नृ युक्तिं सहालिस्थैः शशिज गुरु वक्रैर्नृ पतयः ।
यमेन्दू तुङ्गे अङ्गे सवितृ शशिजौ षष्ठ भवने तुलाजेन्दु क्षेत्रैः स सित कुज जीवैश्च नरपौ ॥ ४॥

कुजे तुङ्गे अर्केन्द्वोर्धनुषि यम लग्ने च कुपतिः पतिर्भूमेश्चान्यः क्षिति सुत विलग्ने स शशिनि ।
स चन्द्रे सौरे अस्ते सुर पति गुरौ चाप धरगे स्व तुङ्गस्थे भानावुदयम् उपयाते क्षिति पतिः ॥ ५॥

वृषे सेन्दौ लग्ने सवितृ गुरु तीक्ष्णांशु तनयैः सुहृज् जाया खस्थैर्भवति नियमान् मानव पतिः ।
मृगे मन्दे लग्ने सहजरिपु धर्म व्यय गतैः शशाङ्काद्यैः ख्यातः पृथु गुणयशाः पुङ्गल पतिः ॥ ६॥

हये सेन्दौ जीवे मृग मुख गते भूमि तनये स्व तुङ्गस्थौ लग्ने भृगुज शशिजावत्र नृ पती ।
सुतस्थौ वक्रार्की गुरु शशि सिताश्चापि हिबुके बुधे कन्या लग्ने भवति हि नृपोऽन्योऽपि गुणवान् ॥ ७॥

झषे सेन्दौ लग्ने घट मृग मृगेन्द्रेषु सहितैर्यमारार्कैर्योऽभूत् स खलु मनुजः शास्ति वसुधाम् ।
अजे सारे मूर्तौ शशि गृह गते चामर गुरौ ।
सुरेज्ये वा लग्ने धरणि पतिरन्योऽपि गुणवान् ॥ ८॥

कर्किणि लग्ने तत्स्थे जीवे चन्द्र सित ज्ञैराय प्राप्तैः ।
मेष गते अर्के जातं विद्याद् विक्रमयुक्तं पृथ्वी नाथम् ॥ ९॥

मृग मुखे अर्क तनयस्तनु संस्थः क्रिय कुलीर हरयोऽधिपयुक्ताः ।
मिथुन तौलि सहितौ बुध शुक्रौ यदि तदा पृथु यशाः पृथिवीशः ॥ १०॥

स्वोच्च संस्थे बुधे लग्ने भृगौ मेषूरणाश्रिते ।
स जीवे अस्ते निशा नाथे राजा मन्दारयोः सुते ॥ ११॥

अपि खल कुल जाता मानवाराज्य भाजः किम् उत नृप कुलोत्थाः प्रोक्त भू पालयोगैः ।
नृ पति कुल समुत्थाः पार्थिवा वक्ष्यमाणैर्भवति नृ पति तुल्यस्तेष्वभू पाल पुत्रः ॥ १२॥

उच्च स्व त्रिकोणगैर्बलस्थैस्त्र्याद्यैर्भू पति वंशजा नरेन्द्राः ।
पञ्चादिभिरन्य वंश जाता हीनैर्वित्तयुता न भूमि पालाः ॥ १३॥

लेखास्थे अर्के अजेन्दौ लग्ने भौमे स्वोच्चे कुम्भे मन्दे ।
चाप प्राप्ते जीवे राज्ञः पुत्रं विन्द्यात् पृथ्वी नाथम् ॥ १४॥

स्वऋक्षे शुक्रे पातालस्थे धर्म स्थानं प्राप्ते चन्द्रे ।
दुश्चिक्याङ्ग प्राप्ति प्राप्तैः शेषैर्जातः स्वामी भूमेः ॥ १५॥

सौम्ये वीर्ययुते तनु युक्ते वीर्याढ्ये च शुभे शुभयाते ।
धर्मार्थोपचयेष्ववशेषैर्धर्मात्मा नृपजः पृथिवीशः ॥ १६॥

वृषोदये मूर्ति धनारि लाभगैः शशाङ्क जीवार्क सुतापरैर्नृपः ।
सुखे गुरौ खे शशि तीक्ष्ण दीधिती यमोदये लाभ गतैर्नृपोऽपरैः ॥ १७॥

मेषूरणाय तनुगाः शशि मन्द जीवा ज्ञारौ धने सितरवी हिबुके नरेन्द्रम् ।
वक्रासितौ शशि सुरेज्य सितार्क सौम्या होरा सुखास्त शुभ खाप्ति गताः प्रजेशम् ॥ १८॥

कर्म लग्नयुत पाकदशायां राज्य लब्धिरथ वा प्रबलस्य ।
शत्रु नीच गृहयातदशायां च्छिद्र संश्रयदशा परिकल्प्या ॥ १९॥

गुरु सित बुध लग्ने सप्तमस्थे अर्क पुत्रे वियति दिवस नाथे भोगिनां जन्म विन्द्यात् ।
शुभ बलयुत केन्द्रैः क्रूर संस्थैश्च पापैर्व्रजति शबरदस्यु स्वामिताम् अर्थ भाक् च ॥ २०॥