Brihat Jataka - Chapter 13

Brihat Jataka - Chapter 13 #

त्रयोदशोऽध्यायः
चन्द्रयोग

अधम सम वरिष्ठान्यर्क केन्द्रादि संस्थे शशिनि विनय वित्त ज्ञानधी नैपुणानि ।
अहनि निशि च चन्द्रे स्वे अधिमित्रांशके वा सुर गुरु सितदृष्टे वित्तवान् स्यात् सुखी च ॥ १॥

सौम्यैः स्मरारि निधनेष्वधियोगेन्दोस्तस्मिंश्चमूप सचिव क्षिति पाल जन्म ।
सम्पन्न सौख्य विभवा हत शत्रवश्च दीर्घायुषो विगतरोग भयाश्च जाताः ॥ २॥

हित्वार्कं सुनफानफादुरुधुराः स्वान्त्योभयस्थैर्ग्रहैः शीतांशोः कथितोऽन्यथा तु बहुभिः केमद्रुमोऽन्यैस्त्वसौ ।
केन्द्रे शीतकरेऽथ वा ग्रहयुते केमद्रुमो नेष्यते केचित् केन्द्र नवांशकेषु च वदन्त्युक्तिः प्रसिद्धा न ते ॥ ३॥

त्रिंशत् सरूपाः सुनफानफाख्याः षष्टित्रयं दौरुधुरे प्रभेदाः ।
इच्छा विकल्पैः क्रमशोऽभिनीय नीते निव्ऱ्त्तिः पुनरन्य नीतिः ॥ ४॥

स्वयम् अधिगत वित्तः पार्थिवस्तत् समो वा भवति हि सुनफायां धी धन ख्यातिमांश्च ।
प्रभुर गद शरीरः शीलवान् ख्यात कीर्तिर्विषय सुख सुवेषो निर्व्ऱ्तश्चानफायाम् ॥ ५॥

उत्पन्न भोग सुख भुग् धन वाहनाढ्यस्त्यागान्वितो दुरुधुरा प्रभवः सुभृत्यः ।
केमद्रुमे मलिनदुःखित नीच निःस्वाः प्रेष्याः खलाश्च नृपतेरपि वंश जाताः ॥ ६॥

उत्साह शौर्यधन साहस वान् महीजः सौम्यः पटुः सुवचनो निपुणः कलासु ।
जीवोऽर्थधर्म सुख भाङ् नृप पूजितश्च कामी भृगुर्बहु धनो विषयोपभोक्ता ॥ ७॥

पर विभव परिच्छदोपभोक्तारवि तनयो बहु कार्यकृद् गणेशः ।
अशुभ कृद् उडुपोऽह्नि दृश्य मूर्तिर्गलित तनुश्च शुभोऽन्यथान्यद् ऊह्यम् ॥ ८॥

लग्नाद् अतीव वसुमान् वसुमाञ् छशाङ्कात् सौम्य ग्रहैरुपचयोपगतैः समस्तैः ।
द्वाभ्यां समोऽल्प वसुमांश्च तदूनतायाम् अन्येष्वसत्स्वपि फलेष्विदम् उत्कटेन ॥ ९॥