Brihat Jataka - Chapter 14

Brihat Jataka - Chapter 14 #

चतुर्दशोऽध्यायः
द्विग्रहयोग

तिग्मांशुर्जनयत्युषेश सहितो यन्त्राश्म कारं नरं भौमेनाघरतं बुधेन निपुणं धी कीर्ति सौख्यान्वितम् ।
क्रूरं वाक् पतिनान्य कार्य निरतं शुक्रेणरङ्गायुधैर्लब्धस्वं रविजेनधातु कुशलं भाण्ड प्रकारेषु वा ॥ १॥

कूट स्त्र्यासव कुम्भ पण्यम् अशिवं मातुः स वक्रः शशी स ज्ञः प्रश्रित वाक्यम् अर्थ निपुणं सौभाग्य कीर्त्यान्वितम् ।
विक्रान्तं कुल मुख्यम् अस्थिर मतिं वित्तेश्वरं साङ्गिरा वस्त्राणां स सितः क्रियादि कुशलं सार्किः पुनर्भू सुतम् ॥ २॥

मूलादि स्नेह कूटैर्व्यवहरति वणिग् बाहु योद्धा स सौम्ये पुर्यध्यक्षः स जीवे भवति नर पतिः प्राप्त वित्तो द्विजो वा ।
गोपो मल्लोऽथदक्षः परयुवति रतो द्यूत कृत् सासुरेज्ये दुःखार्तोऽसत्य सन्धः स सवितृ तनये भूमिजे निन्दितश्च ॥ ३॥

सौम्ये रङ्ग चरो बृहस्पति युते गीत प्रियो नृत्यविद् वाग्मी भू गणपः सितेन मृदुना माया पटुर्लङ्घकः ।
सद् विद्यो धनदारवान् बहु गुणः शुक्रेणयुक्ते गुरौ ज्ञेयः श्मश्रु करोऽसितेन घटकृज् जातोऽन्नकारोऽपि वा ॥ ४॥

असित सित समागमे अल्प चक्षुर्युवति समाश्रय सम्प्रवृद्ध वित्तः ।
भवति च लिपि पुस्तक चित्र वेत्ता कथित फलैः परतो विकल्पनीयाः ॥ ५॥