Brihat Jataka - Chapter 16

Brihat Jataka - Chapter 16 #

षोडशोऽध्यायः
नक्षत्रफल

प्रिय भूषणः सुरूपः सुभगो दक्षोऽश्विनीषु मतिमांश्च ।
कृत निश्चय सत्यारुग् दक्षः सुखितश्च भरणीषु ॥ १॥

बहु भुक् परदाररतस्तेजस्वी कृत्तिकासु विख्यातः ।
रोहिण्यां सत्य शुचिः प्रियंवदः स्थिर मतिः सुरूपश्च ॥ २॥

चपलश्चतुरो भीरुः पटुरुत्साही धनी मृगे भोगी ।
शठ गर्वितः कृतघ्नो हिंस्रः पापश्चरौद्रऋक्षे ॥ ३॥

दान्तः सुखी सुशीलो दुर्मेधारोग भाक् पिपासुश्च ।
अल्पेन च सन्तुष्टः पुनर्वसौ जायते मनुजः ॥ ४॥

शान्तात्मा सुभगः पण्डितो धनी धर्म संसृतः पुष्ये ।
शठः सर्व भक्ष पापः कृतघ्नधूर्तश्च भौजङ्गे ॥ ५॥

बहु भृत्यधनो भोगी सुर पितृ भक्तो महोद्यमः पित्र्ये ।
प्रिय वाग् दाताद्युतिमान् अटनो नृप सेवको भाग्ये ॥ ६॥

सुभगो विद्याप्तधनो भोगी सुखभाक् द्वितीय फाल्गुन्याम् ।
उत्साही धृष्टः पानपो घृणी तस्करो हस्ते ॥ ७॥

चित्राम्बर माल्यधरः सुलोचनाङ्गश्च भवति चित्रायाम् ।
दान्तो वणिक् कृपालुः प्रिय वाग् धर्माश्रितः स्वातौ ॥ ८॥

ईर्ष्युर्लुब्धो द्युतिमान् वचन पटुः कलह कृद् विशाखासु ।
आढ्यो विदेश वासी क्षुधालुरटनोऽनुराधासु ॥ ९॥

ज्येष्ठासु न बहु मित्रः सन्तुष्टो धर्म कृत् प्रचुर कोपः ।
मूले मानी धनवान् सुखी न हिंस्रः स्थिरो भोगी ॥ १०॥

इष्टानन्द कलत्रो मानी दृढ सौह्ऱ्दश्च जलदैवे ।
वैश्वे विनीतधार्मिक बहु मित्र कृतज्ञ सुभगश्च ॥ ११॥

श्रीमाञ् छ्रवणे श्रुतवान् उदारदारो धनान्वितः ख्यातः ।
दाताढ्यः शूरो गीत प्रियो धनिष्ठासु धन लुब्धः ॥ १२॥

स्फुट वाग् व्यसनी रिपुहा साहसिकः शतभिषजि दुर्ग्राह्यः ।
भाद्रपदासु द्वि गनः स्त्री जितधनी पटुरदाता च ॥ १३॥

वक्ता सुखी प्रजावान् जित शत्रुर्धार्मिको द्वितीयासु ।
सम्पूर्णाङ्गः सुभगः शूरः शुचिरर्थवान् पौष्णे ॥ १४॥