Brihat Jataka - Chapter 19

Brihat Jataka - Chapter 19 #

एकोनविंशोऽध्यायः
दृष्टिफल

चन्द्रे भूप बुधौ नृपोपम गुणी स्तेनोऽधनश्चाजगे निःस्वः स्तेन नृ मान्य भूपधनिनः प्रेष्यः कुजाद्यैर्गवि ।
नृस्थे अयो व्यवहारि पार्थिव बुधाभिस्तन्तु वायोऽधनो स्वऋक्षे योद्धृ कवि ज्ञ भूमि पतयोऽयो जीवि दृग् रोगिणौ ॥ १॥

ज्योतिर्ज्ञाढ्य नरेन्द्र नापित नृ पक्ष्मेशा बुधाद्यैर्हरौ तद्वद् भूप चमूप नैपुणयुताः षष्ठे अशुभैः स्त्र्याश्रयः ।
जूके भूप सुवर्ण कार वणिजः शेषेक्षिते नैकृती कीटे युग्म पिता नतश्चरजको व्यङ्गोऽधनो भूपतिः ॥ २॥

ज्ञात्युर्वीश जनाश्रयश्च तुरगे पापैः सद् अम्भः शठश्चात्युर्वीश नरेन्द्र पण्डितधनी द्रव्योन भूपो मृगे ।
भूपो भूप समोऽन्यदार निरतः शेषैश्च कुम्भ स्थिते हास्यज्ञो नृपतिर्बुधश्च झषगे पापश्च पापेक्षिते ॥ ३॥

होरेशऋक्षदलाश्रितैः शुभ करो दृष्टः शशी तद्गतस्त्र्यंशे तत् पतिभिः सुहृद् भवनगैर्वा वीक्षितः शस्यते ।
यत् प्रोक्तं प्रति राशि वीक्षण फलं तद्द्वादशांशे स्मृतं सूर्योद्यैरवलोकिते अपि शशिनि ज्ञेयं नवांशेष्वतः ॥ ४॥

आरक्षिको वधरुछिः कुशलो नियुद्धे भूपोऽर्थवान् कलह कृत् क्षितिजांश संस्थे ।
मूर्खोऽन्यदार निरतः सुकविः सितांशे सत् काव्य कृत् सुख परोऽन्य कलत्रगश्च ॥ ५॥

बौधे हि रङ्ग चर चौर कवीन्द्र मन्त्री गेय ज्ञ शिल्प निपुणः शशिनि स्थिते अंशे ।
स्वांशे अल्प गात्रधन लुब्ध तपस्वि मुख्यः स्त्रीपोऽप्यकृत्य निरतश्च निरीक्ष्यमाणं ॥ ६॥

स क्रोधो नर पति सम्मतो निधीशः सिंहांशे प्रभुर सुतोऽतिहिंस्र कर्मा ।
जीवांशे प्रथित बलो रणोपदेष्टा हास्य ज्ञः सचिव विकाम वृद्ध शीलः ॥ ७॥

अल्पापत्यो दुःखितः सत्यपि स्वे मानासक्तः कर्मणि स्वे अनुरक्तः ।
दुष्ट स्त्रीष्तः कृपणश्चार्कि भागे चन्द्रे भानौ तद्वद् इन्द्वादि दृष्टे ॥ ८॥

वर्गोत्तम स्व परगेषु शुभं यद् उक्तं तत् पुष्ट मध्य लघुता शुभम् उत्क्रमेण ।
वीर्यान्वितोऽंशक पतिर्निरुणद्धि पूर्वं राशी क्षणस्य फलम् अंश फलं ददाति ॥ ९॥