Brihat Jataka - Chapter 20

Brihat Jataka - Chapter 20 #

विंशोऽध्यायः
भाव

शूरः स्तब्धो विकल नयनो निर्घृणोऽर्के तनुस्थे मेषे स स्वस्तिमिर नयनः सिंह संस्थे निशाधः ।
नीचे अन्धोऽस्वः शशि गृह गते बुद्बुदाक्षः पतङ्गे भूरि द्रव्यो नृप हृतधनो वक्ररोगी द्वितीये ॥ १॥

मति विक्रमांस्तृतीयगे अर्के विसुखः पीडित मानशश्चतुर्थे ।
असुतो धन वर्जितस्त्रिकोणे बलवाञ् छत्रु जितश्च शत्रु याते ॥ २॥

स्त्रीभिर्गतः परिभवं मदगे पतङ्गे स्वल्पात्मजो निधनगे विकलेक्षणश्च ।
धर्मे सुतार्थ सुख भाक् सुख शौर्य भाक् खे लाभे प्रभूतधनवान् पतितस्तु रिःफे ॥ ३॥

मूकोन्मत्त जडान्ध हीन बधिर प्रेष्याः शशाङ्कोदये स्वऋक्षजोच्च गते धनी बहु सुतः स स्वः कुटुम्बी धने ।
हिंस्रो भ्रातृ गते सुखे स तनये तत् प्रोक्त भावान्वितो नैकारिर्मृदु काय वह्नि मदनस्तीक्ष्णोऽलसश्चारिगे ॥ ४॥

ईर्षुस्तीव्र मदो मदे बहु मतिर्व्याध्यर्दितश्चाष्टमे सौभाग्यात्मज मित्र बन्धु धन भाग् धर्म स्थिते शीतगौ ।
निष्पत्तिं समुपैति धर्मधनधी शौर्यैर्युतः कर्मगे क्यातो भाव गुणान्वितो भव गते क्षुद्रोऽङ्ग हीनो व्यये ॥ ५॥

लग्ने कुजे क्षत तनुर्धनगे कद् अन्नो धर्मे अघवान् दिन कर प्रतिमोऽन्य संस्थः ।
विद्वान् धनी प्रखल पण्डित मन्त्र्यशत्रुर्धर्मज्ञ विश्रुत गुणः परतोऽर्कवज् ज्ञे ॥ ६॥

विद्वान् सुवाक्यः कृपणः सुखी च धी मान शत्रुः पितृतोऽधिकश्च ।
नीचस्तपस्वी सधनः स लाभः खलश्च जीवे क्रमशो विलग्नात् ॥ ७॥

स्मर निपुणः सुखितश्च विलग्ने प्रिय कलहोऽस्त गते सुरतेप्सुः ।
तनय गते सुखितो भृगु पुत्रे गुरु वदतोऽन्य गृहे सधनोऽन्त्ये ॥ ८॥

अदृष्टार्थो रोगी मदन वशगोऽत्यन्त मलिनः शिशुत्वे पीडार्तः सवितृ सुत लग्नेत्यलस वाक् ।
गुरु स्वऋक्षोच्चस्थे नृ पति सदृशो ग्राम पुरपः
सुविद्वांश्चार्वङ्गो दिन कर समोऽन्यत्र कथितः ॥ ९॥

सुहृद् अरि परकीय स्वऋक्ष तुङ्ग स्थितानां फलम् अनुपरिचिन्त्यं लग्नदेहादि भावैः ।
समुपचय विपत्ती सौम्य पापेषु सत्यः कथयति विपरीतं रिःफ षष्ठाष्ट भेषु ॥ १०॥

उच्च त्रिकोण स्व सुह्ऱ्च्छत्रु नीच गृहार्कगैः ।
शुभं सम्पूर्ण पादोनदल पादाल्प निष्फलम् ॥ ११॥