Brihat Jataka - Chapter 28

Brihat Jataka - Chapter 28 #

अष्टाविंशोऽध्यायः
उपसंहार

राशि प्रभेदो ग्रहयोनि भेदो वियोनि जन्माथ निषेक कालः ।
जन्माथ सद्यो मरणं तथायुर्दशा विपाकोऽष्टक वर्ग सञ्ज्ञः ॥ १॥

कर्माजीवो राजयोगाः खयोगाश्चान्द्रा योगाद् विग्रहाद्याश्च योगाः ।
प्रव्रजाथो राशि शीलानि द्ऱ्ष्टिर्भावस्तस्माद् आश्रयोऽथ प्रकीर्णः ॥ २॥

नेष्टा योगा जातकं कामिनीनां निर्याणं स्यान् नेष्ट जन्मदृकाणः ।
अध्यायानां विंशतिः पञ्च युक्ता जन्मन्येतद् यात्रिकं चाभिधास्ये ॥ ३॥

प्रश्नास्तिथिर्भं दिवसः क्षणश्च चन्द्रो विलग्नं त्वथ लग्न भेदः ।
शुद्धिर्ग्रहाणाम् अथ चाप वादो विमिश्रकाख्यं तनु वेपनं च ॥ ४॥

अतः परं गुह्यक पूजनं स्यात् स्वप्नं ततः स्नान विधिः प्रदिष्टः ।
यज्ञो ग्रहाणाम् अथ निर्गमश्च क्रमाच्च दिष्टः शकुनोपदेशः ॥ ५॥

विवाह कालः करणं ग्रहाणां प्रोक्तं पृथक् तद्विपुलाथ शाखा ।
स्कन्धैस्त्रिभिर्ज्योतिष सङ्ग्रहोऽयं मया कृतो दैव विदां हिताय ॥ ६॥

पृथु विरचितम् अन्यैः शास्त्रम् एतत् समस्तं तदनु लघु मयेदं तत् प्रदेशार्थम् एव ।
कृतम् इह हि समर्थं धी विषाणामत्वे ममयदि हयद् उक्तं सज् जनैः क्षम्यतां तत् ॥ ७॥

ग्रन्थस्यया प्रचरतोऽस्य विनाशम् एति केख्व्यात् बहु श्रित मुखाधिगम क्रमेण ।
यद् वा मया कुकृतम् अल्पम् इहाकृतं वा कार्यं तदत्र विदुषा परिहृत्यरागम् ॥ ८॥

आदित्यदास तनयस्तदवाप्त बोधः कापित्थके सवितृ लब्ध वर प्रसादः ।
आवन्तिको मुनि मतान्यवलोक्य सम्यग् घोरां वराहमिहिरो रुचिरां चकार ॥ ९॥

दिन कर मुनि गुरु चरण प्रणिपात कृत प्रसाद मतिनेदम् ।
शास्त्रम् उपसङ्गृहीतं नमोऽस्तु पूर्व प्रनेतृभ्यः ॥ १०॥