hora

Brihat Jataka - Chapter 19

hora
brihat, jataka

Brihat Jataka - Chapter 19 # एकोनविंशोऽध्यायः दृष्टिफल चन्द्रे भूप बुधौ नृपोपम गुणी स्तेनोऽधनश्चाजगे निःस्वः स्तेन नृ मान्य भूपधनिनः प्रेष्यः कुजाद्यैर्गवि । नृस्थे अयो व्यवहारि पार्थिव बुधाभिस्तन्तु वायोऽधनो स्वऋक्षे योद्धृ कवि ज्ञ भूमि पतयोऽयो जीवि दृग् रोगिणौ ॥ १॥ ज्योतिर्ज्ञाढ्य नरेन्द्र नापित नृ पक्ष्मेशा बुधाद्यैर्हरौ तद्वद् भूप चमूप नैपुणयुताः षष्ठे अशुभैः स्त्र्याश्रयः । जूके भूप सुवर्ण कार वणिजः शेषेक्षिते नैकृती कीटे युग्म पिता नतश्चरजको व्यङ्गोऽधनो भूपतिः ॥ २॥ ज्ञात्युर्वीश जनाश्रयश्च तुरगे पापैः सद् अम्भः शठश्चात्युर्वीश नरेन्द्र पण्डितधनी द्रव्योन भूपो मृगे । ...

Brihat Jataka - Chapter 20

hora
brihat, jataka

Brihat Jataka - Chapter 20 # विंशोऽध्यायः भाव शूरः स्तब्धो विकल नयनो निर्घृणोऽर्के तनुस्थे मेषे स स्वस्तिमिर नयनः सिंह संस्थे निशाधः । नीचे अन्धोऽस्वः शशि गृह गते बुद्बुदाक्षः पतङ्गे भूरि द्रव्यो नृप हृतधनो वक्ररोगी द्वितीये ॥ १॥ मति विक्रमांस्तृतीयगे अर्के विसुखः पीडित मानशश्चतुर्थे । असुतो धन वर्जितस्त्रिकोणे बलवाञ् छत्रु जितश्च शत्रु याते ॥ २॥ स्त्रीभिर्गतः परिभवं मदगे पतङ्गे स्वल्पात्मजो निधनगे विकलेक्षणश्च । धर्मे सुतार्थ सुख भाक् सुख शौर्य भाक् खे लाभे प्रभूतधनवान् पतितस्तु रिःफे ॥ ३॥ ...

Brihat Jataka - Chapter 21

hora
brihat, jataka

Brihat Jataka - Chapter 21 # एकविंशोऽध्यायः आश्रययोग कुल सम कुल मुख्य बन्धु पूज्याधनि सुखि भोगि नृपाः स्व भैक वृद्ध्या । पर विभव सुहृत् स्व बन्धु पोष्या गणप बलेश नृपाश्च मित्र भेषु ॥ १॥ जनयति नृपम् एकोऽप्युच्चगो नित्रदृष्टः प्रचुरधन समेतं मित्रयोगाच्च सिद्धम् । विधन विसुख मूढ व्याधितो बन्ध तप्तो वधदुरित समेतः शत्रु नीचऋक्षगेषु ॥ २॥ न कुम्भ लग्नं शुभम् आह सत्यो न भाग भेदाद् यवना वदन्ति । कस्यांश भेदो न तथास्ति राशेरतिप्रसङ्गस्त्विति विष्णु गुप्तः ॥ ३॥ ...

Brihat Jataka - Chapter 22

hora
brihat, jataka

Brihat Jataka - Chapter 22 # द्वाविंशोऽध्यायः प्रकीर्णक स्वऋक्ष तुङ्ग मूल त्रिकोणगाः कण्टकेषु यावन्ताश्रिताः । सर्वैव ते अन्योन्य कारकाः कर्मगस्तु तेषां विशेषतः ॥ १॥ कर्कटोदय गते यथोडुपे स्वोच्चगाः कुजयमार्क सूरयः । कारका निगदिताः परस्परं लग्नगस्य सकलोऽम्बराम्बुगः ॥ २॥ स्व त्रिकोणोच्चगो हेतुरन्योन्यं यदि चर्मगः । सुहृत् तद्गुण सम्पन्नः कारकश्चापि स स्मृतः ॥ ३॥ शुभं वर्गोत्तमे जन्म वेशि स्थाने च सद् गृहे । अशून्येषु च केन्द्रेषु कारकाख्य ग्रहेषु च ॥ ४॥ ...

Brihat Jataka - Chapter 23

hora
brihat, jataka

Brihat Jataka - Chapter 23 # त्रयोविंशोऽध्यायः अनिष्ट लग्नात् पुत्र कलत्र भे शुभ पति प्राप्ते अथ वालोकिते चन्द्राद् वा यदि सम्पद् अस्ति हि तयोर्ज्ञेयोऽन्यथा सम्भवः । पाथोनोदयगे रवौ रवि सुतो मीन स्थितो दारहा पुत्र स्थान गतश्च पुत्र मरणं पुत्रोऽवनेर्यच्छति ॥ १॥ उग्र ग्रहैः सित चतुरस्र संस्थितैर्मध्य स्थिते भृगु तनये अथ वा उग्रयोः । सौम्य ग्रहैरसहित संनिरीक्षिते जाया वधो दहन निपात पाशजः ॥ २॥ लग्नाद् व्ययारि गतयोः शशि तिग्मरश्म्योः पत्न्या सहैक नयनस्य वदन्ति जन्म । ...

Brihat Jataka - Chapter 24

hora
brihat, jataka

Brihat Jataka - Chapter 24 # चतुर्विंशोऽध्यायः स्त्रीजातक यद् यत् फलं नर भवे क्षमम् अङ्गनानां तत् तद्वदेत् पतिषु वा सकलं विधेयम् । तासां तु भर्तृ मरणं निधने वपुस्तु लग्नेन्दुगं सुभगतास्तमये पतिश्च ॥ १॥ युग्मेषु लग्न शशिनोः प्रकृति स्थिता स्त्री सच्छील भूषणयुता शुभदृष्टयोश्च । ओजस्थयोश्च मनुजाक्ऱ्ति शीलयुक्ता पापा च पापयुतेक्षितयोर्गुणोना ॥ २॥ कन्याइवदुष्टा व्रजतीहदास्यं साध्वी स माया कुचरित्रयुक्ता । भूम्यात्मजऋक्षे क्रमशोऽंशकेषु वक्रार्कि जीवेन्दुज भार्गवानम् ॥ ३॥ दुष्टा पुनर्भूः स गुणा कलाज्ञा ख्याता गुणैश्चासुर पूजितऋक्षे । ...

Brihat Jataka - Chapter 25

hora
brihat, jataka

Brihat Jataka - Chapter 25 # पञ्चविंशोऽध्यायः नैर्याणिक मृत्युर्मृत्यु गृहेक्षणेन बलिभिस्तद्धातु कोपोद्भवस्तत् संयुक्त भ गात्रजो बहु भवो वीर्यान्वितैर्भूरिभिः । अग्न्यम्ब्वायुधजो ज्वरामय कृतस्तृट् क्षुत् कृतश्चाष्टमे सूर्याद्यैर्निधने चरादिषु पर स्वाध्व प्रदेशेष्विति ॥ १॥ शैलाग्राभिहतस्य सूर्य कुजयोर्मृत्युः ख बन्धुस्थयोः कूपे मन्द शशाङ्क भूमि तनयैर्बन्ध्वस्त कर्म स्थितैः । कन्यायां स्व जनाद् धिमोष्ण करयोः पाप ग्रहैर्दृष्टयोः स्यातां यद्युभयोदये अर्क शशिनौ तोये तदा मज्जितः ॥ २॥ मन्दे कर्कटगे जलोदर कृतो मृत्युर्मृगाङ्के मृगे शस्त्राग्नि प्रभवः शशिन्यशुभयोर्मध्ये कुज ऋक्षे स्थिते । ...

Brihat Jataka - Chapter 26

hora
brihat, jataka

Brihat Jataka - Chapter 26 # षड्विंशोऽध्यायः नष्टजातक आधान जन्मापरिबोध काले सम्पृच्छतो जन्म वदेद् विलग्नात् । पूर्वापरार्धे भवनस्य विन्द्याद् भानावुदग् दक्षिणगे प्रसूतिम् ॥ १॥ लग्न त्रिकोणेषु गुरुस्त्रि भागैर्विकल्प्य वर्षाणि वयोऽनुमानात् । ग्रीष्मोऽर्क लग्ने कथितास्तु शेषैरन्यायनर्तावृतुरर्क चारात् ॥ २॥ चन्र ज्ञ जीवाः परिवर्तनीयाः शुक्रार मन्दैरयने विलोमे । द्रेष्काण भागे प्रथमे तु पूर्वो मासोऽनुपाताच्च तिथिर्विकल्प्यः ॥ ३॥ अत्रापि होरा पटवो द्विजेन्द्राः सूर्यांश तुल्यां तिथिम् उद्दिशन्ति । रात्रि द्यु सञ्ज्ञेषु विलोम जन्म भागैश्च वेलाः क्रमशो विकल्प्याः ॥ ४॥ ...

Brihat Jataka - Chapter 27

hora
brihat, jataka

Brihat Jataka - Chapter 27 # सप्तविंशोऽध्यायः द्रेष्काण स्वरूप कट्यां सित वस्त्र वेष्टितः कृष्णः शक्तेवाभिरक्षितुम् । रौद्रः परशुं समुद्यतं धत्ते रक्त विलोचनः पुमान् ॥ १॥ रक्तम् अम्बरा भूषण भक्ष्य चिन्ता कुम्भाकृतिर्वाजि मुखी तृषार्ता । एकेन पादेन च मेष मध्ये द्रेष्काणरूपं यवनोपदिष्टम् ॥ २॥ क्रूरः कलाज्ञः कपिलः क्रियार्थी भग्न व्रतोऽभ्युद्य तदण्ड हस्तः । रक्तानि वस्त्राणि बिभर्ति चण्डो मेषे तृतीयः कथितस्त्रि भागः ॥ ३॥ कुञ्चित लून कचा घटदेहादग्ध पटा तृषिताशन चित्ता । ...

Brihat Jataka - Chapter 28

hora
brihat, jataka

Brihat Jataka - Chapter 28 # अष्टाविंशोऽध्यायः उपसंहार राशि प्रभेदो ग्रहयोनि भेदो वियोनि जन्माथ निषेक कालः । जन्माथ सद्यो मरणं तथायुर्दशा विपाकोऽष्टक वर्ग सञ्ज्ञः ॥ १॥ कर्माजीवो राजयोगाः खयोगाश्चान्द्रा योगाद् विग्रहाद्याश्च योगाः । प्रव्रजाथो राशि शीलानि द्ऱ्ष्टिर्भावस्तस्माद् आश्रयोऽथ प्रकीर्णः ॥ २॥ नेष्टा योगा जातकं कामिनीनां निर्याणं स्यान् नेष्ट जन्मदृकाणः । अध्यायानां विंशतिः पञ्च युक्ता जन्मन्येतद् यात्रिकं चाभिधास्ये ॥ ३॥ प्रश्नास्तिथिर्भं दिवसः क्षणश्च चन्द्रो विलग्नं त्वथ लग्न भेदः । शुद्धिर्ग्रहाणाम् अथ चाप वादो विमिश्रकाख्यं तनु वेपनं च ॥ ४॥ ...